烏芻澀明王儀軌梵字
 
o.m ta thaa ga to db
ha vaa ya svaa haa ◇
o.m pa dmo dbha vaa
ya svaa haa ◇
o.m va jro dbha vaa
ya svaa haa ◇
o.m va jro gni pra d
ii ptaa ya svaa haa
o.m va jra kro dha m
a haa va la ha na da
ha pa
ca vi rtha sa ya u c
cha .sma kro dha huu
.m pha .t svaa
haa ◇
o.m jvaa la jvaa la
sa rva du .s.ta sta
mbha ya sta mbha
ya du rdha ra du .s.
taa ni vaa ra ya ra
k.sa ra k.sa
maa.m svaa haa ◇
o.m sa rvaa ga ja.m
ma haa te ja.m va jr
aa `sa ni va
ya sta mbha ya huu.m
pha .t ◇
o.m kro dha na huu.m
ja.h ◇
o.m huu.m pha .t u g
ra `suu la paa .ni h
uu.m huu.m huu.m pha
.t pha .t pha .t o.m
jyo ti ni naa da hu
u.m huu.m huu.m
pha .t pha .t pha .t
o.m o.m o.m ma haa
va la svaa
haa ◇
o.m ki li ki li va j
ra va jri bhuu rva n
va va nva
huu.m pha .t
o.m sa ra sa ra va j
ra praa ka ra huu.m
pha .t
o.m vi ma lo da dhi
svaa haa
o.m a ca la huu.m
o.m a ca la vii re s
vaa haa
o.m ka ma la svaa haa
na ma.h sa rva ta th
aa ga te bhyo vi `sv
a mu khe bhya.h
sa rva thaa kha.m u
dga te spha ra hii m
a.m ga ga na
ka.m svaa haa ◇
o.m su si dvi ka ri
jvaa li taa na.m ta
muu rtta ye
jvaa la jvaa la va n
va va nva ha na ha n
a huu.m pha
.t ◇
o.m tu ru tu ru huu.m ◇
 
na ma strya thi kaa
naa.m sa rva ta thaa
ga taa naa.m o.m
va jra.m gi nyaa ka
r.sa ya hye hi bha g
a va.m svaa haa
o.m va jra dh.r k e
hye hi bha ga va.m v
a jra dh.r
k o.m va jra kro dha
ma haa va la ka ra
ka ra
cchi nda ccha nda hu
u.m pha .t ◇
o.m vi sphu ra dra k
.sa va jra pa.m ja n
a huu.m pha .t
o.m a sa ma.m gi ni
huu.m pha .t ◇
o.m va jra vii raa y
a svaa haa ◇
ma haa va laa ya ca
.n.daa ya vi dyaa ra
a ja ya da
.n.di ne vi naa ya k
a dh.r k taa j~naa y
a na ma.h kro
dhaa ya va jri .ne ◇
o.m ku la nva ri va
nva va nva huu.m pha
.t ◇
o.m khe te ma haa kh
e te kha da ne svaa
haa ◇
o.m va jra dh.r k ◇
o.m bhuu.h jvaa la huu.m ◇
o.m ki li ki li va j
ra huu.m pha .t ◇
o.m e hye hi ma haa
bhuu ta de va r.si d
vi ja sa
tta ma g.r hi tvaa d
u ti ma ha ra ma smi
sa.m ni
hi to bha va a gni y
e ha vya ka vya vaa
haa naa
ya svaa haa ◇
o.m a m.r te ha na h
a na huu.m pha .t ◇
o.m va ra da va jra
dha.m ◇
a gna ye ha vya ka v
ya vaa ha naa ya dii
pya dii
pya dii pa ya svaa haa ◇
puu ji to si ma yaa
bha ktyaa ga ccha a
gni sva bha
va naa.m pu na ra py
aa ga maa da ya svaa
haa ◇
na ma.h strya pi kaa
naa.m sa rva ta tha
a ga ta naa.m aa.m
vi ra ji vi ra ji ma
haa va jri sa ta sa
ta
saa ra te saa ra te
tra yi tra yi vi dha
ma ni
sa mbha ja ni ta ra
ma ti si ddhaa gre t
raa.m svaa haa
o.m ru draa ya svaa haa ◇
o.m `sa kraa ya svaa haa ◇
o.m a gna ye svaa haa ◇
o.m vai va svaa taa
ya svaa haa ◇
o.m ra k.sa saa dhi
pa taa ye svaa ◇
o.m me gha `sa naa y
a svaa haa ◇
o.m vaa ya ve svaa haa ◇
o.m ya k.sa vi dya d
ha ri svaa haa ◇
烏芻澀摩儀軌一卷
1 T21n1226_p0141b13
2 T21n1226_p0141b14
3 T21n1226_p0141b15
4 T21n1226_p0141b16
5 T21n1226_p0141b17
6 T21n1226_p0141b18
7 T21n1226_p0141b19
8 T21n1226_p0141b19
9 T21n1226_p0141b20
10 T21n1226_p0141b20
11 T21n1226_p0141b21
12 T21n1226_p0141b21
13 T21n1226_p0141b22
14 T21n1226_p0141b22
15 T21n1226_p0141b22
16 T21n1226_p0141b23
17 T21n1226_p0141b23
18 T21n1226_p0141b23
19 T21n1226_p0141b24
20 T21n1226_p0141b24
21 T21n1226_p0141b24
22 T21n1226_p0141b25
23 T21n1226_p0141b26
24 T21n1226_p0141b26
25 T21n1226_p0141b26
26 T21n1226_p0141b27
27 T21n1226_p0141b27
28 T21n1226_p0141b27
29 T21n1226_p0141b28
30 T21n1226_p0141b29
31 T21n1226_p0141b29
32 T21n1226_p0141b29
33 T21n1226_p0141c01
34 T21n1226_p0141c01
35 T21n1226_p0141c02
36 T21n1226_p0141c02
37 T21n1226_p0141c03
38 T21n1226_p0141c03
39 T21n1226_p0141c03
40 T21n1226_p0141c04
41 T21n1226_p0141c04
42 T21n1226_p0141c04
43 T21n1226_p0141c05
44 T21n1226_p0141c05
45 T21n1226_p0141c05
46 T21n1226_p0141c06
47 T21n1226_p0141c07
48 T21n1226_p0141c07
49 T21n1226_p0141c07
50 T21n1226_p0141c08
51 T21n1226_p0141c09
52 T21n1226_p0141c09
53 T21n1226_p0141c09
54 T21n1226_p0141c10
55 T21n1226_p0141c10
56 T21n1226_p0141c11
57 T21n1226_p0141c12
58 T21n1226_p0141c12
59 T21n1226_p0141c13
60 T21n1226_p0141c14
61 T21n1226_p0141c14
62 T21n1226_p0141c14
63 T21n1226_p0141c15
64 T21n1226_p0141c15
65 T21n1226_p0141c15
66 T21n1226_p0141c16
67 T21n1226_p0141c17
68 T21n1226_p0141c17
69 T21n1226_p0141c17
70 T21n1226_p0141c18
71 T21n1226_p0141c18
72 T21n1226_p0141c18
73 T21n1226_p0141c19
74 T21n1226_p0141c20
75 T21n1226_p0142a01
76 T21n1226_p0142a02
77 T21n1226_p0142a02
78 T21n1226_p0142a02
79 T21n1226_p0142a03
80 T21n1226_p0142a03
81 T21n1226_p0142a03
82 T21n1226_p0142a04
83 T21n1226_p0142a05
84 T21n1226_p0142a05
85 T21n1226_p0142a05
86 T21n1226_p0142a06
87 T21n1226_p0142a06
88 T21n1226_p0142a06
89 T21n1226_p0142a07
90 T21n1226_p0142a07
91 T21n1226_p0142a08
92 T21n1226_p0142a08
93 T21n1226_p0142a08
94 T21n1226_p0142a09
95 T21n1226_p0142a10
96 T21n1226_p0142a10
97 T21n1226_p0142a11
98 T21n1226_p0142a11
99 T21n1226_p0142a12
100 T21n1226_p0142a12
101 T21n1226_p0142a12
102 T21n1226_p0142a13
103 T21n1226_p0142a13
104 T21n1226_p0142a13
105 T21n1226_p0142a14
106 T21n1226_p0142a15
107 T21n1226_p0142a15
108 T21n1226_p0142a15
109 T21n1226_p0142a16
110 T21n1226_p0142a16
111 T21n1226_p0142a16
112 T21n1226_p0142a17
113 T21n1226_p0142a18
114 T21n1226_p0142a19
115 T21n1226_p0142a19
116 T21n1226_p0142a20
117 T21n1226_p0142a20
118 T21n1226_p0142a20
119 T21n1226_p0142a21
120 T21n1226_p0142a21
121 T21n1226_p0142a21
122 T21n1226_p0142a22
123 T21n1226_p0142a22
124 T21n1226_p0142a22
125 T21n1226_p0142a23
126 T21n1226_p0142a24
127 T21n1226_p0142a24
128 T21n1226_p0142a25
129 T21n1226_p0142a25
130 T21n1226_p0142a26
131 T21n1226_p0142a26
132 T21n1226_p0142a26
133 T21n1226_p0142a27
134 T21n1226_p0142a28
135 T21n1226_p0142a28
136 T21n1226_p0142a28
137 T21n1226_p0142a29
138 T21n1226_p0142a29
139 T21n1226_p0142a29
140 T21n1226_p0142b01
141 T21n1226_p0142b01
142 T21n1226_p0142b01
143 T21n1226_p0142b02
144 T21n1226_p0142b02
145 T21n1226_p0142b02
146 T21n1226_p0142b03
147 T21n1226_p0142b03
148 T21n1226_p0142b03
149 T21n1226_p0142b04
150 T21n1226_p0142b04
151 T21n1226_p0142b04
152 T21n1226_p0142b05
153 T21n1226_p0142b06
154 T21n1226_p0142b07
155 T21n1226_p0142b08
156 T21n1226_p0142b09
157 T21n1226_p0142b09
158 T21n1226_p0142b10
159 T21n1226_p0142b10
160 T21n1226_p0142b11
161 T21n1226_p0142b11
162 T21n1226_p0142b12
163 T21n1226_p0142b13
164 T21n1226_p0142b13
165 T21n1226_p0142b14

 

 

 

 

 

          網頁版大藏經之資料來源:中華電子佛典協會

             以下是資料來源的相關訊息:

【經文資訊】大正新脩大藏經 第二十一冊 No. 1226《烏芻澀明王儀軌梵字》

【版本記錄】CBETA 電子佛典 V1.7 (Big5) 普及版,完成日期:2006/04/12

【編輯說明】本資料庫由中華電子佛典協會(CBETA)依大正新脩大藏經所編輯

【原始資料】蕭鎮國大德提供,北美某大德提供

【其它事項】本資料庫可自由免費流通,詳細內容請參閱【中華電子佛典協會版權宣告】(http://www.cbeta.org/copyright.htm)

=========================================================================

# Taisho Tripitaka Vol. 21, No. 1226 烏芻澀明王儀軌梵字

# CBETA Chinese Electronic Tripitaka V1.7 (Big5) Normalized Version, Release Date: 2006/04/12

# Distributor: Chinese Buddhist Electronic Text Association (CBETA)

# Source material obtained from: Text as provided by Mr. Hsiao Chen-Kuo, Text as provided by Anonymous, USA

# Distributed free of charge. For details please read at http://www.cbeta.org/copyright_e.htm

=========================================================================

烏芻澀明王儀軌梵字

本經佛學辭彙一覽(共 1 條)

明王